aaj ka mantra
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता।
अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः॥
भावार्थ :-
दान देने की आदत, प्रिय बोलना, धीरज तथा उचित ज्ञान - ये चार व्यक्ति के सहज गुण हैं ; जो अभ्यास से नहीं आते।[चाणक्यनीति]
"हुतं च दतं च तथैव तिष्ठति"- कर्णभारम्